शिक्षक दिवस पर भाषण संस्कृत में | Speech on Teachers Day in Sanskrit

SHARE:

शिक्षक दिवस पर भाषण संस्कृत में ॐ नमो गुरुभ्यः। सर्वं गुरुकृपया संनादति। यद्यपि विश्वे सर्वं परिवर्तति, गुरोः स्थानं सर्वदा अचलं, पवित्रं चास्ति। शि

शिक्षक दिवस पर भाषण संस्कृत में


नमो गुरुभ्यः। 
सर्वं गुरुकृपया संनादति। यद्यपि विश्वे सर्वं परिवर्तति, गुरोः स्थानं सर्वदा अचलं, पवित्रं चास्ति। शिक्षकदिवसस्य अवसरे सर्वं हृदयेन संनादति यत् गुरवः एव जीवनस्य आधारस्तम्भाः, येषां मार्गदर्शनं, प्रेरणा च विश्वस्य प्रगतेः मूलं भवति। गुरुणा विना न ज्ञानं, न संस्कारः, न च जीवनस्य समृद्धिः। यथा सूर्यः विश्वं प्रकाशति, तथैव गुरुः शिष्यस्य अज्ञानान्धकारं नाशति, तं च ज्ञानज्योतिषा संनादति।

शिक्षक दिवस पर भाषण संस्कृत में
गुरुशब्दस्य संनादति यदा, तदा तस्य गौरवं, गरिमा च हृदये संनादति। गुरुर्न केवलं विद्या ददाति, अपितु जीवनस्य मूल्यं, नैतिकतां, चरित्रं च संनादति। यः शिष्यस्य हृदये सत्यं, धर्मं, कर्म च संनादति, स एव गुरुः। यथा कुम्भकारः मृत्तिकां संस्कृत्य सुन्दरं घटं निर्माति, तथैव गुरुः शिष्यस्य मनः संस्कृत्य तं जीवनस्य योग्यं करोति। गुरुणा संनादितं ज्ञानं यथा दीपकः, यः स्वयं दहति, परं च प्रकाशति।

शिक्षकदिवसः न केवलं गुरोः सम्मानस्य अवसरः, अपितु स्वस्य कर्तव्यम्, उत्तरदायित्वं च स्मारति। यदा वयं गुरुं स्मरामः, तदा तस्य त्यागं, समर्पणं च स्मरामः। गुरुः स्वस्य जीवनं शिष्यस्य उत्थानाय समर्पति, यथा माता शिशोः पालनं करोति। यः शिष्यस्य स्वप्नान् साकारं करोति, यः तस्य कमजोर्यं शक्तौ परिवर्तति, यः तस्य असम्भवं सम्भवं करोति, स गुरुः।संस्कृतवाङ्मये गुरोः स्थानं सर्वोच्चं वर्णितम्। उपनिषद्सु गुरुः परब्रह्मस्वरूपः कथितः। “आचार्यः परब्रह्म” इति श्रुतिः संनादति। यथा भगवद्गीतायां श्रीकृष्णः अर्जुनस्य गुरुरूपेण मार्गदर्शनं करोति, तथैव गुरुः शिष्यस्य जीवनपथे संनादति। गुरुशिष्यपरम्परा भारतीयसंस्कृतेः मूलं चास्ति। आदि शङ्कराचार्यः, रामानुजाचार्यः, चाणक्यः, द्रोणाचार्यश्च सर्वं गुरोः महत्त्वं विश्वेन संनादति।

अद्य शिक्षकदिवसस्य अवसरे सर्वं स्मरामः यत् गुरुः न केवलं कक्षायां विद्या ददाति, अपितु जीवनस्य प्रत्येकं क्षेत्रे मार्गदर्शनं करोति। यः शिष्यस्य आत्मविश्वासं, साहसं, च धैर्यं संनादति, स एव गुरुः। गुरुणा संनादितं ज्ञानं न केवलं पुस्तकस्य पृष्ठेषु सीमितं, अपितु जीवनस्य प्रत्येकं पादे संनादति। यथा नदः स्वपथं निर्माय समुद्रं प्रापति, तथैव गुरुः शिष्यस्य जीवनपथं निर्माति, येन सः स्वलक्ष्यं प्रापति।अद्य वयं सर्वं संकल्पं करामः यत् गुरोः सम्मानं, तस्य शिक्षां, तस्य मूल्यान् च जीवनस्य प्रत्येकं क्षणे स्मरिष्यामः। गुरोः कृते कृतज्ञतां व्यक्तुं शब्दाः न पर्याप्ताः, किन्तु हृदयेन तस्य प्रति कृतज्ञता प्रकटति। यथा दीपेन दीपः प्रज्वलति, तथैव गुरोः ज्ञानज्योतिः शिष्यस्य जीवनं प्रज्वलति, येन सः विश्वस्य कृते दीपस्तम्भः भवति।

अन्ते, शिक्षकदिवसस्य अवसरे सर्वं गुरुभ्यः नमामः, येषां कृपया विश्वं प्रगतिपथे संनादति। गुरुर्ब्रह्मा, गुरुर्विष्णुः, गुरुर्देवो महेश्वरः। गुरुः साक्षात् परब्रह्म, तस्मै श्रीगुरवे नमः।

ॐ शान्तिः शान्तिः शान्तिः।

COMMENTS

Leave a Reply

You may also like this -

Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy बिषय - तालिका